B 379-29 Śivapratiṣṭhāvidhi
Manuscript culture infobox
Filmed in: B 379/29
Title: Śivapratiṣṭhāvidhi
Dimensions: 20.5 x 8 cm x 63 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/396
Remarks:
Reel No. B 379/29
Inventory No. 66329
Title Śivapratiṣṭhāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material Thyasaphu
State complete
Size 20.5 x 8.0 cm
Binding Hole(s)
Folios 63
Lines per Page 5
Foliation none
Scribe
Date of Copying NS 775
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/396
Manuscript Features
Excerpts
«Beginning»
❖ oṃ namaḥ śivāya ||
tantrakramadinayajñaśivapratiṣṭhāvidhir likhyate || ||
suvarṇakalaśadhvajāvarohanarudrasya vidhiṃ ||
ādau mātṛśrāddhaṃ kuryāt |
ekaviṃśatiyajñeṣu vivāhe daśabhir dine |
trirātram upanayane śeṣā sadyañ ca kārayet || ||
krameṇa pūjā śubhadine yavodakaṃ || kaumārīpūjā saha mātṛśrāddhaṃ kārayet ||
tajjalaṃ svagotrādiparebhyo dātavyaṃ || iti yavodakavidhiḥ || || (exp. 45B1–11)
«End»
mayā kṛtasya yajñasya yathāśaktyānurūpitaṃ
idamindrāya kalaśaṃ tava bhāgyaviśeṣataḥ ||
saumānasena manasā gṛhyatāṃ vasudhādhipaḥ ||
puraskāravidhānaṃ yat tat sarvaṃ kṣamyatāṃ prabho || ||
oṃ trātāramindreti || ||
yahnu kvahnu deva saguṇa viyā va dhvajākā kāya || vāthaya || vacchi purohita vacchina sakala
kramistaṃ || devayā kaduhākva pūjāyāka yāta || gajuri hikvateva tayāta || (exp. 43A21–43B13)
«Colophon(s):»
iti śivapratiṣṭhātantrakramadinayajñavidhiḥ samāptaṃ || samvat 775 vaiśākhamāsa kṛṣṇapakṣa
dvādaśyāntithau bhaumavāsara || likhitimiti saṃpūrṇa dinaṃ || śubhaṃ bhūyāt || ❁ ||
śrīśrīśrībhavānīśaṃkarābhyāṃ namaḥ || śivaprītir astu śubhaṃ || (exp. 43B13–21)
Microfilm Details
Reel No. B 379/29
Date of Filming 18-12-1972
Exposures 66
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 26-06-2013
Bibliography
Reel No. B 379-29
Title Śivapratiṣṭhāvidhi